B 355-22 Sūryasiddhānta
Manuscript culture infobox
Filmed in: B 355/22
Title: Sūryasiddhānta
Dimensions: 44.4 x 7.6 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7293
Remarks:
Reel No. B 355/22
Inventory No. 73042
Title Sūryasiddhānta
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 32.6 x 12.9 cm
Binding Hole(s)
Folios 14
Lines per Page 8
Foliation irregular foliation; figures in middle right-hand margin of the verso.
Scribe
Illustrations:
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/7293
Manuscript Features
MS contains following text:
(Sūryasiddhānta in first 6 exposures.)
iti saṃkarena (!) kṛtaṃ navaratnamālikā samāpta || (exp. 7t3)
iti siddheśvarataṃtre durgāpaduddhārastavarāja samāptam iti || || (exp. 7b2)
iti śrīrudrayāmale śrītripurasundaryā kramapañcamistavarāja samāptaḥ || || (exp. 8b margin)
iti rudrajāmale sapādalakṣakoṭiprabhedavistāre śivapārvatisaṃvāde pañcamakhaṇḍe śrīparadevyā
karmakulārcanāntarapuṣpāñjalistavacatuḥṣaṣṭimadhyāya samāptaḥ(!) || || || (exp. 11b5–6)
iti śrījagadānandaviracite tripulasundaryā stavaḥ samāptaḥ || 15 || || || || (exp. 12t4–5)
iti śrī śaṃkarācāryaviracitaṃ aparādhasundarastotraṃ samāptaḥ || || (exp. 19b3)
iti śrīśivaśaktisamarasatve mahāmāyāstotraṃ parisamāptaḥ || || || || || (exp. 20b3)
iti mālinīstotraṃ samāptaḥ|| (exp. 21b4)
iti śrīharivaṃśe svapnagarbhavidhāno nāma samāpta || || || (exp. 22b5)
Excerpts
«Beginning: »
❖ śrīsūryāya namaḥ ||
aciṃtyāvyaktarūpāya nigurṇṇāya(!) guṇātmane |
samastajagadādhāramūrttaye brahmane (!) namaḥ || 1 ||
alpāvaśiṣṭe tu kṛte mayo nāma mahāsuraḥ |
rahasyaṃ paramaṃ puṇyaṃ jijñāsur jñānam uttamaṃ || 2 ||
vedāṃgam agryam akhilaṃ jyotiṣāṃ gatikāraṇaṃ |
ārādhayan vivasvantaṃ tapas tepe sudustaraṃ || 3 ||
toṣitas tapasā tena prītas tasmai varārthine |
grahāṇāṃ caritaṃ prādāt mayāya savitā svayaṃ || 4 ||
śrīsūrya uvāca ||
viditas tu mayā bhāvas tapasā toṣitosmyahaṃ
dadyāṃ kālāśrayaṃ jñānaṃ jyotiṣām caritaṃ mahat || 5 || (exp. 2:1–4)
«End: »
gate śoṣyaṃ yutaṃgamya kṛtvā tātkāliko bhavet |
bhacakraliptāśītyaṃśa 80 paramaṃ dakṣiṇotta(raṃ) || 67 ||
vikṣapyate svapātena svābjāṃtyaṃtādbuṣṇagu |
tannavāṃśadviguṇitaṃ jīvas triguṇitaṃ kujaḥ || 68 ||
budhaśukrā kujāḥ pātair vikṣipyaṃte caturguṇaḥ |
evaṃ trighaan 27 randhrārka ṣaṣṭhārkārkādaśa hatāḥ || 69 ||
caṃ 270 aṃ 90 bu 120 bṛ 60 śu 120 śa 120 ||
caṃdrādīnāṃ kṛmādetā (!) madhyavikṣipaliptikā 70 || (exp. 6t1–3)
«Colophon:»
iti sūryasiddhānte madhyamādhikāro dhyāya prathama (!) || || (exp. 6t3)
Microfilm Details
Reel No. B 355/22
Date of Filming not indicated
Exposures 24
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 15-08-2013
Bibliography