B 355-22 Sūryasiddhānta

Manuscript culture infobox

Filmed in: B 355/22
Title: Sūryasiddhānta
Dimensions: 44.4 x 7.6 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7293
Remarks:



Reel No. B 355/22

Inventory No. 73042

Title Sūryasiddhānta

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.6 x 12.9 cm

Binding Hole(s)

Folios 14

Lines per Page 8

Foliation irregular foliation; figures in middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7293


Manuscript Features

MS contains following text:

(Sūryasiddhānta in first 6 exposures.)


iti saṃkarena (!) kṛtaṃ navaratnamālikā samāpta || (exp. 7t3)


iti siddheśvarataṃtre durgāpaduddhārastavarāja samāptam iti || || (exp. 7b2)


iti śrīrudrayāmale śrītripurasundaryā kramapañcamistavarāja samāptaḥ || || (exp. 8b margin)


iti rudrajāmale sapādalakṣakoṭiprabhedavistāre śivapārvatisaṃvāde pañcamakhaṇḍe śrīparadevyā


karmakulārcanāntarapuṣpāñjalistavacatuḥṣaṣṭimadhyāya samāptaḥ(!) || || || (exp. 11b5–6)


iti śrījagadānandaviracite tripulasundaryā stavaḥ samāptaḥ || 15 || || || || (exp. 12t4–5)


iti śrī śaṃkarācāryaviracitaṃ aparādhasundarastotraṃ samāptaḥ || || (exp. 19b3)


iti śrīśivaśaktisamarasatve mahāmāyāstotraṃ parisamāptaḥ || || || || || (exp. 20b3)


iti mālinīstotraṃ samāptaḥ|| (exp. 21b4)


iti śrīharivaṃśe svapnagarbhavidhāno nāma samāpta || || || (exp. 22b5)



Excerpts

«Beginning: »


❖ śrīsūryāya namaḥ ||


aciṃtyāvyaktarūpāya nigurṇṇāya(!) guṇātmane |


samastajagadādhāramūrttaye brahmane (!) namaḥ || 1 ||



alpāvaśiṣṭe tu kṛte mayo nāma mahāsuraḥ |


rahasyaṃ paramaṃ puṇyaṃ jijñāsur jñānam uttamaṃ || 2 ||


vedāṃgam agryam akhilaṃ jyotiṣāṃ gatikāraṇaṃ |


ārādhayan vivasvantaṃ tapas tepe sudustaraṃ || 3 ||


toṣitas tapasā tena prītas tasmai varārthine |


grahāṇāṃ caritaṃ prādāt mayāya savitā svayaṃ || 4 ||



śrīsūrya uvāca ||


viditas tu mayā bhāvas tapasā toṣitosmyahaṃ


dadyāṃ kālāśrayaṃ jñānaṃ jyotiṣām caritaṃ mahat || 5 || (exp. 2:1–4)



«End: »


gate śoṣyaṃ yutaṃgamya kṛtvā tātkāliko bhavet |


bhacakraliptāśītyaṃśa 80 paramaṃ dakṣiṇotta(raṃ) || 67 ||


vikṣapyate svapātena svābjāṃtyaṃtādbuṣṇagu |


tannavāṃśadviguṇitaṃ jīvas triguṇitaṃ kujaḥ || 68 ||


budhaśukrā kujāḥ pātair vikṣipyaṃte caturguṇaḥ |


evaṃ trighaan 27 randhrārka ṣaṣṭhārkārkādaśa hatāḥ || 69 ||


caṃ 270 aṃ 90 bu 120 bṛ 60 śu 120 śa 120 ||


caṃdrādīnāṃ kṛmādetā (!) madhyavikṣipaliptikā 70 || (exp. 6t1–3)



«Colophon:»


iti sūryasiddhānte madhyamādhikāro dhyāya prathama (!) || || (exp. 6t3)



Microfilm Details

Reel No. B 355/22

Date of Filming not indicated

Exposures 24

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 15-08-2013

Bibliography